वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣पघ्न꣢न्तो꣣ अ꣡रा꣢व्णः꣣ प꣡व꣢मानाः स्व꣣र्दृ꣡शः꣢ । यो꣡ना꣢वृ꣣त꣡स्य꣢ सीदत ॥११९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । योनावृतस्य सीदत ॥११९५॥

मन्त्र उच्चारण
पद पाठ

अ꣣पघ्न꣡न्तः꣢ । अ꣣प । घ्न꣡न्तः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प꣡व꣢꣯मानाः । स्व꣣र्दृ꣡शः꣢ । स्वः꣣ । दृ꣡शः꣢꣯ । यो꣡नौ꣢꣯ । ऋ꣣त꣡स्य꣢ । सी꣣दत ॥११९५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1195 | (कौथोम) 5 » 1 » 3 » 9 | (रानायाणीय) 9 » 2 » 1 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब ब्रह्मानन्द की प्राप्ति का फल वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे परमानन्द-रसो ! (अराव्णः) अदान के भावों को (अपघ्नन्तः) विनष्ट करते हुए, (पवमानाः) पवित्रता देते हुए, (स्वर्दृशः) अन्तःप्रकाश को दिखानेवाले तुम (ऋतस्य योनौ) सत्य के मन्दिर जीवात्मा में (सीदत) बैठो ॥९॥

भावार्थभाषाः -

ब्रह्मानन्द जब अन्तरात्मा में प्रतिष्ठित हो जाता है, तब सब स्वार्थवृत्तियाँ नष्ट हो जाती हैं, परार्थ-भावना उत्पन्न होती है और पवित्रता तथा अन्तःप्रकाश चारों ओर स्फुरित होने लगते हैं ॥९॥ इस खण्ड में परमात्मा और ब्रह्मानन्द का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ नवम अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दप्राप्तेः फलं वर्णयति।

पदार्थान्वयभाषाः -

हे सोमाः परमानन्दरसाः ! (अराव्णः) अदानभावान्। [न रान्ति इति अरावाणः तान्, नञ्पूर्वाद् रातेर्दानकर्मणः ‘आतो मनिन्क्वनिब्वनिपश्च’। अ० ३।२।७४ इति वनिप् प्रत्ययः।] (अपघ्नन्तः) विनाशयन्तः, (पवमानाः) पवित्रतां प्रयच्छन्तः, (स्वर्दृशः) अन्तःप्रकाशस्य दर्शयितारः यूयम् (ऋतस्य योनौ) सत्यस्य मन्दिरे जीवात्मनि (सीदत) उपविशत ॥९॥

भावार्थभाषाः -

ब्रह्मानन्दो यदान्तरात्मनि प्रतितिष्ठति तदा स्वार्थवृत्तयः सर्वा नश्यन्ति, परार्थभावना समुदेति, पवित्रताऽन्तःप्रकाशश्च परिस्फुरति ॥९॥ अस्मिन् खण्डे परमात्मविषयस्य ब्रह्मानन्दविषयस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी: १. ऋ० ९।१३।९।